Rajasthan Board RBSE Class 6 Sanskrit व्याकरण पर्यायवाची शब्दः
Rajasthan Board RBSE Class 6 Sanskrit व्याकरण पर्यायवाची शब्दः
शब्द पर्यायवाची
शब्द सखा – मित्रं, सुहृद, सहचरः, संगिन्।
गौ: – सुरभिः, धेनुः, पयस्विनी, हविर्धानी।
नदी – निम्नगा, गिरितनया, सरित, निर्झरिणी।
देवताः – अमरः, देवः, असुरारि:, सुरः, निर्जर:।
कमलम् – पंकजम्, नीरजम्, अम्बुजम्, सरोजम्, सरोरुहम्।
अग्नि – पावकः, बहिः, अनल, हुताशन:।
नेत्रम् – अक्षि, चक्षुः, दृक्, लोचनम्, नयनम्।
अश्वः – ह्य, तुरंगः, घोटकः, सैन्धवः, वाजी।
पक्षी – खगः, विहग:, द्विज, विहंगमः।
पवनः – अनिलः, समीरः, वातः, वायुः, मारुतः, गन्धवः।
पृथ्वी – भूमिः, अवनि:, मही, धरा, वसुन्धरा, वसुधा।
जलम् – वारि, नीरम्, सलिलम्, अम्बु, तोयम्।
गंगा – भागीरथी, मन्दाकिनी, देवनदी, सुरनदी।
वृक्षः – द्रुमः, तरु:, पादपः, विटपः, महीरुहः।
पुष्पम् – प्रसूनम्, कुसुमम्, सुमन्त:, मामथम्।
दुग्धम् – पयः, गोरस:, क्षीरम्, पेयः।
पुत्र – सुतः, तनयः, आत्मजः, तनुज:, सूनुः।
पुत्री – तनया, सुता, आत्मजा, दुहिता, तनुजा।
वानरः – कपिः, हरिः, मर्कटः, शाखामृगः, प्लवंग।
माता – जननी, अम्बा, जन्मदात्री, प्रसू, जनयित्री।
पुरुषाः – जनः, मनुष्यः, मानव:, मनुजः, नरः।
चन्द्रमा – इन्दुः, निशाकरः, विधुः, सुधाकरः, मयंक:।
पर्वतः – गिरिः, महीधरः, अचलः, भूधरः, शैलः।
राजा – भूपतिः, नृपः, अधिपतिः, नरेशः, नृपतिः।
रात्रि – निशा, यामिनी, त्रियामा, विभावरी, रजनी।
हंस – मरालः, चक्रांग, कलहंसः, नीरक्षीर-विवेचकः।
पत्नी. – भार्या, दारा, प्रिया, प्रियतमा, गृहिणी।
लक्ष्मी – विष्णुप्रिया, श्रीः, कमला, इन्दिरा, पद्मा, रमा।
सिंहः – मृगेन्द्रः, हरिः, केशरी।
हरिण – मृगः, कृष्णसारः, सारंग।
फल – शस्यं, प्रसवः, उत्पन्नं, लाभ: प्राप्तिः, परिणामः।
बालक – पुत्र:, बालः, शिशुः, माणवः, वटुः, वटुक;।
आकाश:- नभः, गगनम्, व्योम, अन्तरिक्षम्, अम्बरम्।
अध्यापकः- शिक्षकः, गुरुः आचार्यः, उपाध्यायः।
दिनम् – वासरः, दिवसः, दिवा, अह्न, वारः।
भगवान् – ईश्वरः, परमेश्वरः, परमात्माः, प्रभुः, ईशः।
भ्रमरः – अलिः, मिलिन्द, द्विरेफः, मधुपः।
सर्पः – अहिः, नाग, सरीसृपः।
पत्थर – प्रस्तर:, शिलाः, अश्मन्, ग्रावन्, पाषाण: उपलः।
रवि – भानुः, अर्कः, आदित्यः भास्करः, दिवाकरः।
पिता – तातः, प्रसवितृ, जनयितु, जनितू, जन्मदः।
अभ्यास
प्रश्न 1.
निम्नलिखित शब्दों के तीन-तीन पर्यायवाची शब्द लिखो
1. पृथ्वी
2. पर्वत:
3. आकाशः
4. जलम्
5. नदी
6. सूर्यः
7. धनिकः
8. युवकः
9. पुष्प
10. हस्त
11. नेत्र
12. खग:
13. शिक्षकः
14. मयूरः
15. सिंह
16. मकर:
17. कपोत:
18. मूषक:
19. रजक:
20. ताल:
21. भ्रमर
उत्तर:
1. भूमिः, अवनिः, मही। 2. गिरिः, महीधरः, अचलः। 3.नभ:, व्योमः, अम्बरम्। 4. वारि, नीरम्, अम्बु। 5. सरित्, निम्नगा, निर्झरिणी। 6. रविः, दिनकरः, भानुः। 7. धनिन्, धनाढ्य, धनशालिन्। 8. तरुण, तलुन, वयस्कः। 9, कुसुम, प्रसून, फूल। 10. करः, पाणिः, शयः। 11. लोचनं, नयनं, ईक्षणं। 12. पक्षिन्, अंडज:, द्विजः। 13. अध्यापकः, गुरु:, उपाध्यायः। 14. मोर, बहिणः, किन्। 15. हरिः, हर्यक्ष:, मृगेन्द्रः। 16. मगरमच्छ, नक्र:, घड़ियालः। 17. कलरवः, पारावतः, छेदः। 18. खनकः, उंदूरा, मूर्षिकार। 19. धावकः, कर्मकीलकः, शौचैय। 20. तृणराजः, मधुरस, आसबदुः। 21. अलिः, मिलिन्दः, मधुपः
प्रश्न 2.
उपयुक्तं विकल्पं चित्वा रिक्त स्थानानि पूरयत (उपयुक्त विकल्प चुनकर रिक्त स्थानों की पूर्ति कीजिए)
(i) अत्र ‘माता’ इति पदस्य पर्यायवाचि पदम् अस्ति………..।
(अ) तनया
(ब) स्वसृ
(स) जननी
(द) भगिनि।
उत्तर:
(स) जननी
(ii) ……………. ‘तडाग’ पदस्य पर्यायं नास्ति।
(अ) सरोवर:
(ब) हृदः
(स) सर:
(द) तमालः।
उत्तर:
(द) तमालः।
(iii) एतेषु ‘गंगा’ पदस्य पर्यायवाचि पदं नास्ति।
(अ) भागीरथी
(ब) देवनदी
(स) गायत्री
(द) सुरसरिः।
उत्तर:
(स) गायत्री
(iv) मेघ पदस्य पर्यायवाचि पदं नास्ति………..।
(अ) जलाशयः
(ब) जलद्ः
(स) पयोदः
(द) नीरदः।
उत्तर:
(अ) जलाशयः
(v) ‘जलम’ इति पदस्य पर्यायवाचि पदम् भवति……………..।
(अ) वारि
(ब) ज्वाल:
(स) शीतः
(द) अनलः।
उत्तर:
(अ) वारि