Rajasthan Board RBSE Class 11 Sanskrit रचना पाठ्यपुस्तकस्य
Rajasthan Board RBSE Class 11 Sanskrit रचना पाठ्यपुस्तकस्य पाठ्यपुस्तकस्य संकेताधारितम् अनुच्छेदलेखनम्। 1. मंजूषातः पदं चित्वा रिक्तस्थानस्य पूर्तिं कृत्वा कथां पूर्णा करोतु।। कुपितः, उत्पतति, अम्लानि, पुनः पुनः, जम्बुकः, द्राक्षालतां, पक्वानि, तथापि, अनेकानि, आराहार्थं, चिन्तयति।)। एक ………………………………. अस्ति। सः एकदा ………………………………. वने भ्रमति। तत्र स ………………………………. पश्यति। लतायाम् ………………………………. द्राक्षाफलानि सन्ति। तानि ……………………………….। जम्बुकः अद्य मम द्राक्षा…
Read more