Category: RBSE Class 11 Sanskrit

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 11 Sanskrit सत्प्रेरिका Chapter 5 अर्थो हि कन्या परकीय एवकृष्णसर्पकथा

Rajasthan Board RBSE Class 11 Sanskrit सत्प्रेरिका Chapter 5 अर्थो हि कन्या परकीय एवकृष्णसर्पकथा RBSE Class 11 Sanskrit सत्प्रेरिका Chapter 5 पाठ्य-पुस्तकस्य अभ्यास-प्रणोत्तराणि RBSE Class 11 Sanskrit सत्प्रेरिका Chapter 5 वस्तुनिष्ठ प्रश्न निम्नलिखित प्रश्नानाम् उचितमुत्तरं कोष्ठके देयम् – प्रश्न 1. काव्येषु किं रम्यम् ? (काव्य में मनोहर क्या है?) (अ) गद्यम् (ब) पद्यम् (स) नाटकम् (द) कथा।…
Read more

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् समास प्रकरणम्

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् समास प्रकरणम् पाठ्यपुस्तक के प्रजोत्तर अभ्यास :1 प्रश्न अधोलिखितेषु पदेषु समास-विग्रहं कृत्वा नामोल्लेखं कुरुत (निम्नलिखित पदों में समास-विग्रह करके समास का नाम बताइए।)। (i) नखभिन्नः, (ii) घनश्याम, (iii) त्रिभुवनम्, (iv) अनश्वः, (v) चिगुः, (vi) विषकण्ठः, (vii) इन्द्राग्नी, (xiii) दम्पती, (ix) उपकृष्णम्, (x) यथाशक्ति, (xi) अतिहिमम्, (xii) निर्जनम्। उत्तर:…
Read more

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् कारक प्रकरणम्

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् कारक प्रकरणम् पठित पाठ्यांशेषु उपपद विभक्तीना प्रयोगः। अभ्यास: 1 प्रश्न अधोलिखितेषु वाक्येषु रेखांकित पदस्य विभक्तिं कारणं च लिखत(निम्नलिखित वाक्यों में रेखांकित पद की विभक्ति तथा उसका कारण लिखिए) “श्रम– स्वेदैः सदा अस्माभिः नवरूप– रचना विधेयाः। वयं शान्ति– शक्त्या हिंसा– दानवी सेनां जयामः। अस्ति कस्मिश्चित् प्रदेशे महान् न्यग्रोध पादपः।…
Read more

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् प्रत्यय ज्ञानम्

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् प्रत्यय ज्ञानम् पाठ्यपुस्तक के प्रश्नोत्तर अभ्यास: 1 प्रश्न 1. अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ लिखतु- (निम्नलिखित पदों में प्रकृति-प्रत्यय लिखिए-) (i) नीत्वा, (ii) आगम्य, (iii) पठित्वा, (iv) सम्भूय, (v) अर्चितः, (vi) स्नातवत्, (vii) त्यक्तः, (xiii) गच्छत्, (ix) ददानः, (xi) कुर्वाण:, (xii) द्रष्टव्यम्, (xiii) भनीयम्, (xiv) पातुम्, (xv) कारकः, (xvi) ज्ञेयः,…
Read more

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् धातुरूप प्रकरणम्

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् धातुरूप प्रकरणम् पाठ्यपुस्तकस्य अभ्यास प्रश्नोत्तराणि अभ्यास :1 अधोलिखतेषु रिक्तस्थानेषु कोष्ठांकित निर्देशानुसार पूर्तिं कुरुत(निम्नलिखित रिक्त स्थानों की पूर्ति कोष्ठक में अंकित निर्देशों के अनुसार कीजिए-) सुरेशः श्वं ग्रामे ……………………………..। (आ+गम्-लृट् लकार, प्रथम पुरुष एकवचनम्) सर्वे छात्राः युगपत् ……………………………..। (चल् लट लकार प्रथम पुरुष बहुवचनम्) एकस्मिन् नगरे एकः भिक्षुकः ……………………………..…
Read more

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् वर्ण परिचयः

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् वर्ण परिचयः पाठ्यपुस्तकस्य अभ्यास प्रोत्तराणि अभ्यास: 1 1. अधोलिखितेषु रिक्तस्थानेषु कोष्ठकांकित: निर्देशानुसार पूर्ति कुरुत (निम्नलिखित रिक्त स्थानों को कोष्ठक में अंकित निर्देशानुसार पूर्ति करिए) (i) ………….. तत्र गमिष्यामि। (अस्मद् शब्द, प्रथमा-विभक्ति-एकवचनम्) (ii) मोहनः ………….. खंजः। (पाद-शब्द-तृतीया-विभक्ति-एकवचनम्) (iii) ………….. पितुः नाम मोहनः अस्ति। (अस्मदः-षष्ठी-विभक्ति-एकवचनम्) (iv) ………….. रोयते भक्तिः। (हरि-शब्द-चतुर्थी-विभक्ति-एकवचनम्)…
Read more

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् सन्धि प्रकरणम्

Rajasthan Board RBSE Class 11 Sanskrit व्याकरणम् सन्धि प्रकरणम् आपने पिछली कक्षाओं में सन्धि प्रकरण के अन्तर्गत स्वर सन्धि के ‘दीर्घ’, ‘अयादि’, ‘गुण’ ‘वृद्धि’ तथा ‘यण’ आदि भेदों का तथा व्यञ्जन व विसर्ग सन्धियों के भेदों का अध्ययन किया है। अंब आप ग्यारहवीं कक्षा में स्वर सन्धि के अन्तर्गत दीर्घ, अयादि वृद्धि, यण् तथा गुण…
Read more

Rajasthan Board RBSE Class 11 Sanskrit रचना पाठ्यपुस्तकस्य

Rajasthan Board RBSE Class 11 Sanskrit रचना पाठ्यपुस्तकस्य पाठ्यपुस्तकस्य संकेताधारितम् अनुच्छेदलेखनम्। 1. मंजूषातः पदं चित्वा रिक्तस्थानस्य पूर्तिं कृत्वा कथां पूर्णा करोतु।। कुपितः, उत्पतति, अम्लानि, पुनः पुनः, जम्बुकः, द्राक्षालतां, पक्वानि, तथापि, अनेकानि, आराहार्थं, चिन्तयति।)। एक ………………………………. अस्ति। सः एकदा ………………………………. वने भ्रमति। तत्र स ………………………………. पश्यति। लतायाम् ………………………………. द्राक्षाफलानि सन्ति। तानि ……………………………….। जम्बुकः अद्य मम द्राक्षा…
Read more

Rajasthan Board RBSE Class 11 Sanskrit रचना काव्यम् अधिकृत्य

Rajasthan Board RBSE Class 11 Sanskrit रचना काव्यम् अधिकृत्य काव्यम् अधिकृत्य अनुच्छेद लेखनम् 1. रामायणम्। सङ्केत सूची – प्रक्षिप्तं, भागाः, वर्तन्ते, अरण्यकाण्डम्, काण्डानि, करुणरसप्रधान, उत्तरकाण्डं, उच्चलक्ष्यस्य, विद्वांसः, (दिव्यचरित्रैः, महाकाव्यं, रामायणेनैव, गार्हस्थ्यस्य, सभ्यतायाः, चतुर्विंशतिसहस्रसंख्यकाः, रामायणे सप्त ………………………………. सन्ति। इमे ………………………………. कथ्यन्ते। एतेषां काण्डानां क्रमश: नामानि ………………………………. बालकाण्डम्, अयोध्याकाण्डम्, ………………………………. किष्किन्धाकाण्डम्, सुन्दरकाण्डम्, युद्धकाण्डम्, ………………………………. च। बहवः ……………………………….…
Read more

Rajasthan Board RBSE Class 11 Sanskrit रचना कविम् अधिकृत्य

Rajasthan Board RBSE Class 11 Sanskrit रचना कविम् अधिकृत्य कविम् अधिकृत्य अनुच्छेद लेखनम्) 1. महर्षि वाल्मीकि (सङ्केत सूची- रामायणः ‘आद्यः कविरसि’, सम्बोधनं, तमसा, व्याधेन, अपश्यत्, मुखात्, सूत्रपातः अभिधानं, वल्मीकेः वल्मीकि, तपस्यां, सप; सत्पुरुषाणां, दस्युकर्म, रत्नाकरः महर्षि वाल्मीकः शैशवकालस्य अभिधानं ……………………………………. आसीत्। स स्व जीवने ……………………………………. अपि अकरोत्। ……………………………………. संगत्या रत्नाकरः दस्युकर्मं त्यक्त्वा भगवतः ……………………………………. अकरोत्।…
Read more