Category: Class 9 Sanskrit

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 9 Sanskrit रचना पत्र-लेखनम्

Rajasthan Board RBSE Class 9 Sanskrit रचना पत्र-लेखनम् प्रार्थना पत्र प्रश्न 1. स्वकीयं मनोज मत्वा रा, उ, मा, विद्यालय अलवरस्य प्रधानाचार्य महोदयम् प्रति शुल्कमुक्ति प्रदानाथ प्रार्थनापत्रं लिखत। उत्तर: शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्। सेवायाम्, श्रीमन्त: प्रधानाचार्यमहोदया। रा. उ. मा. वि. अलवरम्। विषयः-शिक्षण-शुल्क-मुक्त्यर्थं प्रार्थना-पत्रम्। महोदया: भवतां चरणकमलेषु सविनयं नम्रनिवेदनमस्ति यदहमैक: ग्रामीणः कृषकपुत्रः अस्मि। मम आर्थिकदशा न अस्ति ईशी यदहं…
Read more

Rajasthan Board RBSE Class 9 Sanskrit अपठित गद्यांश

Rajasthan Board RBSE Class 9 Sanskrit अपठित गद्यांश निर्देश- अधोलिखितान् अनुच्छेदान्। पठित्वा अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि स्व-उत्तरपुस्तिकायां लिखत (1) संस्कृतसाहित्ये महाकवेः बाणभट्टस्य स्थानं सर्वोपरि अस्ति। अयं स्वकीयायाः सर्वप्रथमायाः गद्यकृतेः ‘हर्षचरितस्य’ प्रारम्भिके उच्छ्वासत्रये स्वकीय परिचयं दत्तवान्। अस्य जन्म वत्स गोत्रे अभवत्। कविः बाणभट्टः सारस्वतः ब्राह्मणः आसीत्। अस्य एकः पूर्वजः ‘कुबेरः’ इति नामा आसीत्, यः संस्कृतभाषायाः प्रकाण्डविद्वान् आसीत्।…
Read more

Rajasthan Board RBSE Class 9 Sanskrit कथाक्रम संयोजनम्

Rajasthan Board RBSE Class 9 Sanskrit कथाक्रम संयोजनम् प्रश्नः–अधोलिखितवाक्यानां कथाक्रम संयोजनं कुरुत्। प्रश्न 1. ते मंत्रणाम् अकुर्वन्। प्रथमः अस्थिसंचयं करोति। कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्रः वसन्ति स्म। ते सिंहः सजीवः कृत। सुबुद्धिः वृक्षाद् अवतीर्य गृहं गतः। यावत् सः सजीवः कृतः तावत् ते त्रयः अपि सिंहेन उत्थाय मारिताः। उत्तर: कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्रः वसन्ति स्म। ते मंत्रणाम्…
Read more

Rajasthan Board RBSE Class 9 Sanskrit श्लोक लेखनम्

Rajasthan Board RBSE Class 9 Sanskrit श्लोक लेखनम् (यहाँ पाठ्यपुस्तक के कतिपय श्लोक दिए जा रहे हैं। छात्र इनमें से कम से कम 4 श्लोक कंठस्थ कर शुद्ध एवं सुपाठ्य लिखने का अभ्यास कर लें।) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।1।। अयं निजः परो वेति गणना लघुचेतसाम्।…
Read more

Rajasthan Board RBSE Class 9 Sanskrit व्याकरणम् किं तावत् व्याकरणम्?

Rajasthan Board RBSE Class 9 Sanskrit व्याकरणम् किं तावत् व्याकरणम्? भाषा के दो महत्वपूर्ण पक्ष हैं- लक्ष्य-पक्ष और लक्षण-पक्ष। लक्ष्य-पक्ष पूर्व-पक्षे होता है और लक्षण-पक्ष उत्तर पक्ष होता है। अर्थात् भाषा पहले होती है और व्याकरण उसके बाद। जब तक लक्ष्यभूत भाषा का भलीभाँति अध्ययन नहीं होता है तब तक लक्षण-पक्ष-भूत व्याकरण की रचना नहीं…
Read more

Rajasthan Board RBSE Class 9 Sanskrit परिशिष्ट रचनात्मक-कार्यम्

Rajasthan Board RBSE Class 9 Sanskrit परिशिष्ट रचनात्मक-कार्यम् (अ) पत्रलेखनम अपने विचारों और भावों के आदान-प्रदान करने के लिए पत्र प्रमुख माध्यम है। हमारे जीवन में अनेक ऐसे अवसर होते हैं। जब हम पत्र लिखने को तत्पर हो जाते हैं। पत्र की अपनी एक विशेषता भी है कि जिन भावों को हम प्रत्यक्ष रूप से…
Read more

Rajasthan Board RBSE Class 9 Sanskrit परिशिष्ट अपठितावबोधनम्

Rajasthan Board RBSE Class 9 Sanskrit परिशिष्ट अपठितावबोधनम् निर्देशः–अधोलिखितान् अनुच्छेदान् पठित्वा अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि स्व-उत्तरपुस्तिकायां लिखत 1. एकत्वभावनाया यत् कार्यं विधीयते तद् एकता इति कथ्यते। एकतया मानवः बलवान् भवति। एकतयैव देशः समाजः लोकश्च उन्नतिपथमधिरोहति। अद्यत्वे संसारे एकताया अतीवावश्यकता वर्तते। यस्मिन् देशे एकताया अभावः भवति सः देश निजस्वातन्त्र्यं रक्षितुं नैव प्रभवति। यस्मिन् देशे समाजे वो एकताऽस्ति…
Read more

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 18 हितं मनोहारि च दुर्लभं वचः

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 18 हितं मनोहारि च दुर्लभं वचः RBSE Class 9 Sanskrit सरसा Chapter 18 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि RBSE Class 9 Sanskrit सरसा Chapter 18 वस्तुनिष्ठप्रश्नाः प्रश्न 1. अस्य पाठस्य श्लोकानां रचयिता कविः कः अस्ति? (क) कालिदासः (ख) श्रीहर्षः (ग) भारविः उत्तराणि: (ग) भारविः प्रश्न 2. अयं पाठः कस्य महाकाव्यस्य अंशः…
Read more

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 17 दम्भ-ज्वरः

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 17 दम्भ-ज्वरः RBSE Class 9 Sanskrit सरसा Chapter 17 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि RBSE Class 9 Sanskrit सरसा Chapter 17 वस्तुनिष्ठप्रश्नाः प्रश्न 1. कथानकवल्लीनामकपुस्तकं लिखितमस्ति (क) कालिदासेन (ख) दण्डिना (ग) भवभूतिना (घ) देवर्षि-कलानाथ शास्त्रिणा। उत्तराणि: (घ) देवर्षि-कलानाथ शास्त्रिणा। प्रश्न 2. कथायाः उद्गमस्थानमस्ति (क) भारतवर्षम् (ख) पाकिस्तान: (ग) अमेरिका (घ) नेपालः।…
Read more

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 16 बलवान् कः?

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 16 बलवान् कः? RBSE Class 9 Sanskrit सरसा Chapter 16 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि RBSE Class 9 Sanskrit सरसा Chapter 16 वस्तुनिष्ठप्रश्नाः प्रश्न 1. आश्रमः कस्याः नद्याः तीरे आसीत्? (क) नर्मदा तीरे (ख) कावेरी तीरे (ग) गंगातीरे (घ) गोदावरी तीरे उत्तराणि: (ग) गंगातीरे प्रश्न 2. महर्षेः किम् नाम आसीत्? (क)…
Read more