Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः
Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 मौखिक प्रश्न प्रश्न 1. अधोलिखितानां शब्दानाम् उच्चारणं कुरुत मेघाच्छन्नेः, इतस्ततः , अस्पृशत् , उत्थापयन्, रुधिरक्लिन्नम्व्र, णपट्टिको , अबध्नात्, जीर्णशीर्णः, ज्ञापितवान् , प्रस्थितः, उत्तरम्: [नोट-उपर्युक्त शब्दों का शुद्ध…
Read more