Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् कथालेखनम्
Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् कथालेखनम् निर्देशः-मञ्जूषायां प्रदत्तशब्दानां सहायतया कथां पूरयित्वा लिखत- 1. बुद्धिमान् शिष्यः (पण्डितः, विद्याभ्यासार्थम्, परीक्षार्थम्, शिष्यः, अत्रैव, सर्वव्यापी, नास्ति, समाधानम्) उत्तर: काशीनगरे एकः पण्डितः अस्ति। पण्डितसमीपम् एकः शिष्यः आगच्छति। शिष्यः वदतिआचार्य! अहं विद्याभ्यासार्थम् आगतवान्! पण्डितः शिष्यबुद्धि परीक्षार्थम् पृच्छति-“वत्स! देवः कुत्र अस्ति?” शिष्यः वदति-गुरो! देवः कुत्र नास्ति। कृपया भवान् एवं वदतु।…
Read more