Category: Class 8 Sanskrit

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् कथालेखनम्

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् कथालेखनम् निर्देशः-मञ्जूषायां प्रदत्तशब्दानां सहायतया कथां पूरयित्वा लिखत- 1. बुद्धिमान् शिष्यः (पण्डितः, विद्याभ्यासार्थम्, परीक्षार्थम्, शिष्यः, अत्रैव, सर्वव्यापी, नास्ति, समाधानम्) उत्तर: काशीनगरे एकः पण्डितः अस्ति। पण्डितसमीपम् एकः शिष्यः आगच्छति। शिष्यः वदतिआचार्य! अहं विद्याभ्यासार्थम् आगतवान्! पण्डितः शिष्यबुद्धि परीक्षार्थम् पृच्छति-“वत्स! देवः कुत्र अस्ति?” शिष्यः वदति-गुरो! देवः कुत्र नास्ति। कृपया भवान् एवं वदतु।…
Read more

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् निबन्धा:

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् निबन्धा: 1. भारतदेशः भारतवर्षः अस्माकं देशः अस्ति। अयं अस्माकं जन्मभूमिः। अस्य भूमिः विविध-रत्नानां जननी अस्ति। अस्य प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति। एषः उत्तरे मुकुटमणिः इव शोभते। सागरः अस्य चरणौ प्रक्षालयति। भारतवर्ष: अखिलविश्वस्य गुरुरस्ति। अनेकाः पवित्रतमा: नद्यः अत्र वहन्ति। गङ्गा, गोदावरी, सरस्वती, यमुना प्रभृत्यः नद्य अस्य…
Read more

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् अपठित गद्यांश

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् अपठित गद्यांश (क) हिमालयो नाम पर्वतः भारतदेशस्य उत्तरस्यां दिशि वर्तते। अस्य शिखरभागाः सदैव हिमाच्छादिताः सन्ति। अतएव सः हिमस्य आलयः अर्थात् ‘हिमालयः’ कथ्यते। सः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः। अत एव सः ‘नगाधिराजः’ इत्यपि ज्ञायते। पर्वतोऽयं भगवतः शिवस्य ‘क्रीडास्थली, भगवत्याः पार्वत्याः उत्पत्तिस्थलमपि, विविधकिन्नर-गन्धर्व-साधु-सुरादीनां वसतिरपि। प्रश्ना: (क) उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत।…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 मौखिकप्रश्नाः प्रश्न 1. अधोलिखितानां पदानाम् उच्चारणं कुरुत स्वदुग्धेन पञ्चगव्यस्य पौष्टिकम् मिष्ठान्नम् उच्चारयति अनपत्यतायाः विचर्चिकारोगस्य उत्तरम्: [नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।] प्रश्न 2. अधोलिखितानां…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 16 कर्तव्यपालनम्।

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 16 कर्तव्यपालनम्। RBSE Class 8 Sanskrit रञ्जिनी Chapter 16 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 16 मौखिक प्रश्न प्रश्न 1. अधोलिखितानां पदानाम् उच्चारणं कुरुत राजतन्त्रज्ञः दरिद्रेभ्यः उटजं अपहर्तुं प्रबोधितवन्तः राशिरेवास्ति दातव्याः इत्यपृच्छन् महामात्याः चाणक्याय कम्बला: मातृवत् लोष्ठवत् त्यक्तवन्तः उत्तरम्: [ नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी 15 स्वच्छ भारतम्

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी 15 स्वच्छ भारतम् RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 15 मौखिक प्रश्न प्रश्न 1. अधोलिखितानां शब्दानाम् उच्चारणं कुरुत स्वच्छता संस्मरणम् श्रावयन्तु प्रबुद्धाः सर्वकारः अवकरपात्राणि प्रभृतिः इतस्तत: उद्बोधितवान् उत्तरम्: [नोट–उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 भारतीय कालगणना RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 14 मौखिक प्रश्न प्रश्न 1. अधोलिखितानां पदानाम् उच्चारणं कुरुत शक्नोति विद्वांसः संवत्सराः विक्रमसंवत् ईसवीयसंवत् प्रयुज्यते सपादद्वि माङ्गलिकाः तर्पणादिकृत्यं पुष्यनक्षत्रस्य सङ्क्रान्तिः उत्तरम्: [नोट-उपर्युक्त पदों का शुद्ध उच्चारण अपने अध्यापकजी…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 13 संहतिः श्रेयसी पुंसाम्

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 13 संहतिः श्रेयसी पुंसाम् RBSE Class 8 Sanskrit रञ्जिनी Chapter 13 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 13 मौखिक प्रश्न प्रश्न 1. अधोलिखितानां पदानां शुद्धोच्चारणं कुरुत स्वबौद्धिकम् कुशाग्रबुद्धेः भ्राताद्वयम् पाश्चै तयोर्मध्ये अनुबन्धः विचारयन्तौ स्थाप्य भोजनादिना वञ्चितः प्रक्षालनार्थम् उत्तरत ताडितवान् भूत्वा पूर्वार्धम् पादप्रहारेण लज्जितश्च सामञ्जस्येन…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 12 सूर्यो न तु तारा

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 12 सूर्यो न तु तारा RBSE Class 8 Sanskrit रञ्जिनी Chapter 12 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 12 मौखिक प्रश्न प्रश्न 1. अधोलिखितानां शब्दानाम् उच्चारणं कुरुत भुशुण्डीं, गम्भीरमुद्रया, विनष्टम्, मेदपाटस्य, नत्वा, भारतनक्षत्रम्, यदुष्णीषम्, प्रत्यावर्तत्, स्मृत्वैव, खिस्ताब्दे, उत्तरम्: [नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 11 सुभाषितानिः

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 11 सुभाषितानिः RBSE Class 8 Sanskrit रञ्जिनी Chapter 11 पाठ्यपुस्तक के प्रश्नोत्तर RBSE Class 8 Sanskrit रञ्जिनी Chapter 11 मौखिक प्रश्न प्रश्न 1. अधोलिखितानां शब्दानाम् उच्चारणं कुरुत नद्यः नादन्ति वारिवाहाः नम्रास्तरवः नवाम्बुभिर्भूरि अनुद्धताः निगूहति यद्भर्तुरेव एवास्तमेति शतान्यपि भातृभाज्यं यस्तिष्ठति सन्मित्रलक्षणमिदं तृणैर्गुणत्वमापन्नैः उत्तरम्: [नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण…
Read more