Category: Class 8 Sanskrit

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 8 Sanskrit व्याकरण उपसर्ग

Rajasthan Board RBSE Class 8 Sanskrit व्याकरण उपसर्ग उपसर्ग मूल धातुओं तथा शब्दों के पहले लगने वाले ऐसे शब्द या शब्दांश होते हैं, जिनके लगने से धातु या शब्द के अर्थ में परिवर्तन या विशेषता आ जाती है। जैसे-हार शब्द के पहले ‘प्र’ उपसर्ग लगाने से ‘प्रहार’ शब्द बनता है। इसी प्रकार विहार, संहार, उपहार…
Read more

Rajasthan Board RBSE Class 8 Sanskrit व्याकरण सन्धि

Rajasthan Board RBSE Class 8 Sanskrit व्याकरण सन्धि पूर्व पद के अन्तिम वर्ण के साथ उत्तरपद के पूर्व वर्ण के मिलने से जो परिवर्तन होता है, उसे सन्धि कहते हैं। जैसेविद्या + आलयः = विद्य् आ + आलयः = विद्यालयः। राजा + इन्द्रः = राज् आ + इन्द्रः = राजेन्द्रः। इसी प्रकार यदि + अपि…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्यक्रम-संयोजनम्

Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्यक्रम-संयोजनम् [ध्यातव्य- कक्षा अष्टम् के नवीन पाठ्यक्रमानुसार एवं ब्लू प्रिन्ट के अनुसार घटनाक्रमानुसार वाक्य-संयोजन से सम्बन्धित एक प्रश्न पूछा जाता है। इसमें पाँच वाक्य क्रमरहित होते हैं, उन्हें घटनाक्रम के अनुसार क्रमबद्ध करके लिखना होता है। पाठ्यपुस्तक की कथाओं में से वाक्यक्रम-संयोजन से सम्बन्धित प्रश्नोत्तर छात्रों के अभ्यासार्थ…
Read more

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यक्रम-संयोजनम्

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यक्रम-संयोजनम् अधोलिखितवाक्यानां क्रमसंयोजनं कुरुत प्रश्न 1. रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्। रामः वनम् अगच्छत्। रामः दशरथस्य पुत्रः आसीत्। रावण: सीताम् अपहरत्। रामः रावणं ससैन्यम् हतवान् उत्तर: रामः दशरथस्य पुत्रः आसीत्। रामः वनम् अगच्छत्। रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्। रावणः सीताम् अपहरत्। राम: रावणं ससैन्यम्…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् प्रश्न 1. मजूषातः पदं चित्वा षड्वाक्यानि लिखत। मंजूषा अस्माकं, विद्यालये, अध्यापकाः, छात्र-छात्राश्च, पुस्तकालयः क्रीडाक्षेत्रे। उत्तर: वाक्यानि अस्माकं विद्यालयः ग्रामस्य मध्ये अस्ति। अस्मिन् विद्यालये विंशतिः अध्यापकाः सन्ति। अस्माकं विद्यालये छात्र-छात्राश्च सहैव पठन्ति। अस्मिन् विद्यालये एकः पुस्तकालयः अपि अस्ति। मध्याह्ने सर्वे छात्राः क्रीडाक्षेत्रे क्रीडन्ति। अस्माकं विद्यालयस्य भवनं सुन्दरम् अस्ति।प्रश्न…
Read more

Rajasthan Board RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

Rajasthan Board RBSE Class 8 Sanskrit रचना पत्र-लेखनम् प्रश्न 1. दिनद्वयस्यावकाशार्थम् प्रधानाध्यापकं प्रार्थनापत्रं संस्कृते लेखनीयम्।। अथवा स्वकीय प्रधानाध्यापकस्य कृते दिनद्वयस्यावकाशीर्थं प्रार्थनापत्रं संस्कृतभाषायाम् लेखनीयम्।। (अपने प्रधानाध्यापक के लिए दो दिन के अवकाश हेतु प्रार्थना-पत्र संस्कृत भाषा में लिखिए।) उत्तर: सेवायाम्, प्रधानाचार्यमहोदया: राजकीय आदर्श उच्चमाध्यमिकविद्यालयः सरेडी बड़ी महोदयाः, विनम्रनिवेदनम् अस्ति यत् विगतरात्रित: अहं सहसा ज्वरपीडितः अस्मि। अतः…
Read more

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वर्णोच्चारणस्थानानि

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वर्णोच्चारणस्थानानि संस्कृत वर्णमाला स्वरा:-येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते। स्वराः द्विविधा सन्ति। 1. ह्रस्व स्वराः 2. दीर्घ स्वराः। ह्रस्व स्वराः-एते एकमात्राकालेन उच्चार्यमाणाः-अ इ उ ऋ लू ह्रस्व स्वराः। दीर्घ स्वराः-एतेद्विमात्राकालेन उच्चार्यमाणः- आ ई ऊ ऋ ए ओ ऐ औ अष्ट दीर्घ स्वराः। सर्वे मिलित्वा त्रयोदश स्वराः…
Read more

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत (संस्कृत भाषा का सामान्य ज्ञान एवं संस्कृत-संभाषण के लिए निम्नलिखित को भी देखिए।) 1. दूरदर्शनम् (डी.डी. न्यूज) (क) वार्ता – ६.५५ प्रातः प्रतिदिनम् (ख) वार्तावली – ७.०० सायं शनिवासरे। (समयः परिवर्तनशीलः) (ग) वार्तावली पुनः – ३.३० अपराह्न बुधवासरे (समयः परिवर्तनशीलः) 2. आकाशवाणी (ऑल इण्डिया रेडियो)…
Read more

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् पत्रलेखनम्

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् पत्रलेखनम् अवकाशाय प्रार्थनापत्रम् सेवायाम्, प्रधानाचार्यमहोदया: राजकीय आदर्श उच्चमाध्यमिकविद्यालयः सरेडी बड़ी महोदयाः, विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः अहं सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। एतेन कारणेन कृपया दिवसत्रयस्य अवकाश स्वीकृत्य माम् अनुग्रह्णन्तु भवन्तः। दिनांकः 21-11-2017 भवदीयः शिष्यः यतीनः अष्टमी कक्षायां ‘अ वर्गः

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् (चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा वाक्यनिर्माणं कुरुत) प्रश्न 1. विद्यालयः (अस्माकं, छात्र-छात्राश्च, अध्यापकाः, द्वादश कक्षाः, पञ्चशतं – छात्राः) उत्तर: अयम् अस्माकं विद्यालयः अस्ति। अस्माकं विद्यालये पञ्चशतं छात्राः सन्ति। विद्यालये छात्र-छात्राश्च सहैव पठन्ति। अस्मिन् विद्यालय द्वादशकक्षाः सन्ति। विद्यालये निपुणाः अध्यापकाः सन्ति। प्रश्न 2. उद्यानम्। (विद्यालयस्य समीपे, वृक्षाः, खगाः,…
Read more