Category: Class 7 Sanskrit

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 7 Sanskrit रचना निबन्ध लेखनम्

Rajasthan Board RBSE Class 7 Sanskrit रचना निबन्ध लेखनम् 1. उद्यमः (परिश्रम) संसारे सर्वे जनाः सुखम् इच्छन्ति। कोऽपि दुखं न इच्छति। उद्यम विना सुखं न भवति। उद्यमेन एव मनुष्यः धनी भवति। ये उद्यमं न कुर्वन्ति, ते सुखिनः न भवन्ति। उद्यमेन एव सर्वाणि कार्याणि सिध्यन्ति। उद्यमेन एव विद्याहीन: विद्वान् भवति। उद्यमेन च बलहीनः बलवान् भवति। उद्यमहीन:…
Read more

Rajasthan Board RBSE Class 7 Sanskrit रचना अपठित गद्यांशः

Rajasthan Board RBSE Class 7 Sanskrit रचना अपठित गद्यांशः निर्देशः- अधोलिखितान् गद्यांशान् पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखतः– (1) भारतस्य उत्तरस्यां दिशि हिमालय पर्वतः अस्ति। सः भारतस्य मुकुटमणिः इव शोभते। सः शत्रुभ्यः अस्मान् रक्षति। अस्य दक्षिणपूर्व-दिशयोः समुद्रौ स्तः। सागर: भारतमातुः चरणौ प्रक्षालयति इव। अस्माकं देशे अनेके पर्वताः सन्ति। अत्र अनेकाः नद्यः प्रवहन्ति। नद्यः पानाय जलं यच्छन्ति।…
Read more

Rajasthan Board RBSE Class 7 Sanskrit रचना वाक्य क्रम-संयोजनम्

Rajasthan Board RBSE Class 7 Sanskrit रचना वाक्य क्रम-संयोजनम् अधोलिखितानां वाक्यानां क्रमसंयोजनं कुरुत पश्न 1. रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्। रामः वनम् अगच्छत्। रामः दशरथस्य पुत्रः आसीत्। रावणः सीताम् अपहरत्। रामः रावणं ससैन्यम् हतवान्। उत्तर: रामः दशरथस्य पुत्रः आसीत्। रामः वनम् अगच्छत्। रामेण सह सीता लक्ष्मणः चापि वनम्। अगच्छताम्। रावणः सीताम् अपहरत्। रामः…
Read more

Rajasthan Board RBSE Class 7 Sanskrit रचना लघु रचना/कहानी लेखनम्

Rajasthan Board RBSE Class 7 Sanskrit रचना लघु रचना/कहानी लेखनम् प्रश्न-मजूषा में दिए गए शब्दों की सहायता से संस्कृत में लघु कहानी लेखन कीजिएमञ्जूषा 1. आहूय, अन्विष्य, अहङ्कारी, भ्रान्त्वा, मत्तः, आदिष्टवान्, आनय, संसारे, युधिष्ठिराय, उच्यते। उत्तर: एकदा गुरु द्रोणाचार्यः दुर्योधनम् आहूय आदिशत् वत्स! नगरे सर्वाधिक गुणवन्तं जनम् अन्विष्य आनय।” दुर्योधन अहङ्कारी आसीत्। सः सर्वत्र भ्रान्त्वा…
Read more

Rajasthan Board RBSE Class 7 Sanskrit रचना चित्रवर्णनम्

Rajasthan Board RBSE Class 7 Sanskrit रचना चित्रवर्णनम् प्रश्न-चित्रम् आधृत्य मञ्जूषायाः सहायतया पञ्चवाक्यानि उत्तरपुस्तिकायां लिखत। (चित्र को आधार बनाकर मजूषा की सहायता से पाँच वाक्य उत्तर-पुस्तिका में लिखो।) मञ्जूषा 1- अयम्, विद्यालयः, सुन्दरः, समीपे, वृक्षाः, कक्षाः, गच्छामि, मित्रेण सह, प्रतिदिन उत्तर: अयं मम विद्यालयः अस्ति। मम विद्यालयः सुन्दरः अस्ति। अयं विद्यालयः मम गृहस्य समीपे अस्ति।…
Read more

Rajasthan Board RBSE Class 7 Sanskrit रचना प्रार्थना पत्र-लेखन

Rajasthan Board RBSE Class 7 Sanskrit रचना प्रार्थना पत्र-लेखन 1. अवकाशहेतोः प्रार्थनापत्रम् (ज्वर कारणात्) सेवायाम्, श्रीमन्तः प्रधानाचार्य महोदया: रा. मा. विद्यालयः कुम्हेरम् (भरतपुरम्) मान्यवरः सविनयमिदं निवेदनमस्ति यत् गतगुरुवासरतः अहं ज्वरेण अतीव पीडितोऽस्मि। येन विद्यालयम् आगन्तुं न शक्नोमि अतएव दिनाङ्क ………………… तेः ………… पर्यन्तं दिन त्रयस्यावकाश प्रदाय मयि अनुग्रहं करिष्यन्ति भवन्तः। दिनांक 3.3.20_ _ भवताम् आज्ञानुवर्ती…
Read more

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण अनुवाद प्रकरण

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण अनुवाद प्रकरण एक भाषा को दूसरी भाषा में परिवर्तित करने का नाम अनुवाद है । किसी भी वाक्य का संस्कृत में अनुवाद करने से पूर्व उस वाक्य के कर्ता के पुरुष व वचन, कर्ता, कर्म आदि कारकों के बोधक चिह्नों, क्रिया, उसके काल, वचन और पुरुष को भली-भाँति…
Read more

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण समयलेखनम्

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण समयलेखनम् समय बताने के चार रूप – घटिका (घड़ी) को देखकर हम प्रायः चार प्रकार से समय बताते हैं – 1. सामान्य (पूर्ण)-जब घड़ी की बड़ी सुई 12 अंक पर हो तथा छोटी किसी भी अंक पर हो तो जिस पर छोटी सुई है, उतने पूर्ण बजते हैं…
Read more

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण पर्याय, समानार्थक एवं विलोम शब्दः

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण पर्याय, समानार्थक एवं विलोम शब्दः प्रमुरव पर्यायवाची शब्द समानार्थक शब्दः विलोम शब्दः

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण समास प्रकरण

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण समास प्रकरण समास की परिभाषा- दो या दो से अधिक शब्दों के मेल से स्वतन्त्र शब्द की रचना को समास कहते हैं । समास का अर्थ है-संक्षेप । अतः संक्षेप करना ही समास कहलाता है । विग्रह-जब समस्त पद के शब्दों को अलग-अलग करके उसमें विभक्तियों को जोड़…
Read more