Category: Class 12 Sanskrit

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 12 Sanskrit अपठितावबोधनम् 80-100 शब्दपरिमिताः सरलगद्यांशाः

Rajasthan Board RBSE Class 12 Sanskrit अपठितावबोधनम् 80-100 शब्दपरिमिताः सरलगद्यांशाः 80-100 शब्दपरिमिताः सरलगद्यांशाः (1) वृक्षा: भू अन्ति। आः में मनुष्य इव भुक्त्वा प्रीत्वा च जीवन्ति मूलाने वृक्षारां मुखानि भवन्ति ते पाद: जलं पिबन्ति अत एव पादपाः कथ्यन्ते तेषां मूलानि भूमितः रसं गृहीत्वा सर्वेषु अवयवेषु नयन्ति, तेन ते प्रवर्धन्तेः पुष्पन्ति, फलन्ति। वृक्षाः अपि वर्षा शीतातपैः प्रभाविताः भवन्ति। तेऽपि…
Read more

Rajasthan Board RBSE Class 12 Sanskrit अपठितावबोधनम् 40-60 शब्दपरिमिताः सरलगद्यांशाः

Rajasthan Board RBSE Class 12 Sanskrit अपठितावबोधनम् 40-60 शब्दपरिमिताः सरलगद्यांशाः 40-60 शब्दपरिमिताः सरलगद्यांशाः निर्देशः-अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तर: लिखत (1) भारतस्य पुनरुत्थानं भवेत्। तत्र नास्ति सन्देहः। किन्तु तत् पुनरुत्थानं जडसामर्थ्यन न, अपितु आत्मसामने अतः वस्तुतः भवद्भिः सर्वत्यागार्थं सिद्धैः भवितव्यम्। त्यागं विना किमपि महत् कार्यं न सिद्धयति। अस्माभिः कार्यं कुर्वद्भिः एव भवितव्यम्। सदा कार्यशीलैः भवितव्यम्। फलं स्वयमेव प्राप्यते। भविष्यं…
Read more

Rajasthan Board RBSE Class 12 Sanskrit अनुवादकार्यम्

Rajasthan Board RBSE Class 12 Sanskrit अनुवादकार्यम् पाठ्यपुस्तक का अनुवाद कार्य। अनुवादकार्यार्थं किंचित् सङ्केताः ध्यातव्याः (क) लट् + प्रथमा + प्रथमपुरुषः – छात्र पढ़ता है। – छात्रः पठति। वे दोनों हँसते है। – तौ हसतः। आप यहाँ आते हैं। – भवान् अत्र आगच्छति। आप लिखती हैं। – भवती लिखति। वहाँ क्या हो रहा है? – तत्र किं…
Read more

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम्

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् पाठ्य-पुस्तक के संकेताधारित वर्णन प्रश्न : प्रदत्त संकेतानुसारं वर्णनं लिखत 1. संकेतपदनि रेलस्थानकम्, महान् कोलाहलः, भारवाहकाः, रेलयानानि, हरितदीपं, रक्तदीपं, विटिका, पृच्छावातायनम्, जलपानगृहाणि, कार्यालयः, सुन्दरं दृश्यम्। उत्तर: एकदा मम विद्यालयस्य के चन छात्राः भ्रमणार्थं रेलयानेन जयपुरनगरम् अगच्छन् वयं सर्वे छात्राः जयपुर-रेलस्थानकात् बहिः अवातरामतत्र महान् कोलाहलः श्रूयते स्म तत्र एकः सुन्दरः…
Read more

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् क्रमयोजनम्

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् क्रमयोजनम् पाठ्यपुस्तक के क्रमयोजनम् (1) प्रश्नः क्रमरहितवाक्यानि समुचितक्रमानुसारं लिखत चतुषु न कोऽपि पुत्रः यष्टिका-पुलं त्रोटयितुम् अशकत् कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः। एकैकं पुत्रम् आहूय सः तं यष्टिका-पुञ्ज त्रोटयितुं कथयति सत्यमेव कथ्यते यत्-‘संघे शक्तिः कलौ युगे प्रत्येक पुत्रः सरलतया…
Read more

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् कथासंयोजनम्

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् कथासंयोजनम् पाठ्य-पुस्तक के कथासंयोजनम् प्रश्नः-प्रदत्तरूपरेखया कथासंयोजनं करणीयम्| (1) 1. वृद्धः व्याघ्रः ……………………………….. जाले बद्धः ……………………………….. न मुक्तः ……………………………….. मूषकः ……………………………….. मोचयितु प्रयासः ……………………………….. अट्टहासम् ……………………………….. क्षुदः जीवः ……………………………….. जालकर्तनं ……………………………….. बहिः कृतवान्। उत्तर: एकस्मिन् वने वृद्धः व्याघ्रः निवसति स्म। तेन एकः शशकः जाले बद्धः। सः शशकः प्रचुरप्रयासेन अपि मुक्तः न…
Read more

Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् कारकप्रकरणम्

Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् कारकप्रकरणम् पाठ्यपुस्तक के प्रश्नोत्तर वस्तुनिष्ठप्रश्नाः- प्रश्ना 1. ‘अभितः’ शब्दस्य योगे विभक्तिः भवति- (क) चतुर्थी। (ख) पंचमी (ग) द्वितीया (घ) तृतीया उत्तर: (ग) द्वितीया प्रश्ना 2. ‘सह’ शब्दस्य योगे विभक्तिः भवति- (क) तृतीया (ख) चतुर्थी (ग) पंचमी (घ) षष्ठी उत्तर: (क) तृतीया प्रश्ना 3. कर्मवाच्यस्य अनुक्ते कर्तरि विभक्तिः भवति (क) प्रथमा…
Read more

Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम्

Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् पाठ्यपुस्तक के प्रश्नोत्तर वस्तुनिष्ठ प्रश्ना प्रश्न 1. अव्ययीभावसमासस्य उदाहरणम् अस्ति (क) यथामति। (ख) पापपुण्यौ। (ग) राजपुरुषः (घ) पंचवटी उत्तर: (क) यथामति। प्रश्न 2. कर्मधारयसमासस्य उदाहरणम् अस्ति– (क) रामकृष्णौ (ख) पीताम्बरः (ग) सुमद्रम्। (घ) शताब्दीः उत्तर: (ख) पीताम्बरः प्रश्न 3. घनश्यामः इति पदे समासः अस्ति (क) बहुव्रीहिः (ख) कर्मधारयः (ग)…
Read more

Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम्

Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् पाठ्यपुस्तक के प्रश्नोत्तर (क) वस्तुनिष्ठप्रश्नाः प्रश्न 1. जश्त्वसन्धेः उदाहरणम् अस्ति- (क) षण्मुखः (ख) सच्चित् (ग) वागीशः (घ) मनोहरः उत्तर: (ग) वागीशः प्रश्न 2. ष्टुत्व सन्धेः उदाहरणम् अस्ति (क) तट्टीका (ख) रामशेते (ग) तन्मयः (घ) हरिं वन्दे उत्तर: (क) तट्टीका प्रश्न 3. ‘इतस्ततः’ इति शब्दे सन्धिः अस्ति – (क) व्यंजनसन्धिः…
Read more

Rajasthan Board RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार:

Rajasthan Board RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार: पाठ्यपुस्तक के प्रश्नोत्तर वस्तुनिष्ठप्रश्नाः प्रश्न 1. ईश्वरविलासस्य रचनाकारः अस्ति (क) श्रीसीतारामभट्ट पर्वणीकरः (ख) श्रीकृष्णरामभट्टः (ग) श्रीसूर्यनारायणशास्त्री (घ) पण्डितविद्याधरशास्त्री। उत्तर: (क) श्रीसीतारामभट्ट पर्वणीकरः प्रश्न 2. ‘कृष्णदूतम्’ नामकं काव्यस्य प्रणेता अस्ति (क) श्रीसूर्यनारायणशास्त्री (ख) पण्डितः विद्याधरशास्त्री (ग) श्रीपद्मदत्तओझा (घ) गोस्वामी हरिरायः। उत्तर: (क) श्रीसूर्यनारायणशास्त्री प्रश्न 3. ‘लेनिनामृतम्’ इत्यस्य महाकाव्यस्य रचनाकारः अस्ति…
Read more