Rajasthan Board RBSE Class 12 Sanskrit अपठितावबोधनम् 80-100 शब्दपरिमिताः सरलगद्यांशाः
Rajasthan Board RBSE Class 12 Sanskrit अपठितावबोधनम् 80-100 शब्दपरिमिताः सरलगद्यांशाः 80-100 शब्दपरिमिताः सरलगद्यांशाः (1) वृक्षा: भू अन्ति। आः में मनुष्य इव भुक्त्वा प्रीत्वा च जीवन्ति मूलाने वृक्षारां मुखानि भवन्ति ते पाद: जलं पिबन्ति अत एव पादपाः कथ्यन्ते तेषां मूलानि भूमितः रसं गृहीत्वा सर्वेषु अवयवेषु नयन्ति, तेन ते प्रवर्धन्तेः पुष्पन्ति, फलन्ति। वृक्षाः अपि वर्षा शीतातपैः प्रभाविताः भवन्ति। तेऽपि…
Read more